मराठी चारोळ्या

Pages

Mana Nith Panti

Thursday, January 28, 2010

manaaÊ inaT pnqao kQaIhI na jaavao
inaXaapaiNa kolyaa p`maaNao calaavao
jarI vaahnao maagaunaI kOk yaotI
kQaI naa trI saÜDIjao Xaantva`u

dukanaavarI laaivalyaa laamba paT\yaa
manaaÊ qaambaUnaI vaacaro vaaca baa %yaa
Aksmaat idsao jaahlaI jaoqa gadI-
itqao caÝkXaI jaa krayaasa AaQaI

itha-št kÜNaI jarI jaaya pnqao
trI rÜKUnaI pahNao %yaakDo to
AhaÊ Anganaa %yaatUnaI tI Asaola
vaLÜnaI trI paih maaho KuXaala

kQaI AagagaaDItunaI ihnDtaÙa
isanaomaa tmaaXao tsao pahtanaa
ivacaarI manaa %vaa na KcaI-t jaavao
sada EaoYz QaarIYT jaIvaI Qaravao

kQaI maindrI jaaisa vaacaavayaalaa
trI [nga`jaI maaisakI zova DÜLa
kuzo Cana ica~o kuzo kupnao hI
idsao sava- to naIT kapUnaI Gao[

kuNaacaoivaXaI AntrI hÜya toZ
inanaavaI tyaa QaaiDro naa^TpoD
tyaacaonaI naavaavarI la{ vhI. pI.
manaaÊ maagavaI %yaahUnaI rIt saÜip

sada KaVpoyaavarI hat maarI
ibalao do[ saa$na ima~asamaÜrI
Aroro GarI raihlao Aaja pOsao
iKsao caacapÜnaI manaa baÜla eosao

kuNaacyaa GarI jaa krayaasa daZI
kuNaacaI ÔNaI GaovaUnaI Baanga kaZI
kuNaacaa svayamTak TakI iKXaat
GaD\yaaLohI baanQaI tXaI managaTat

kuNaacyaa ivaD\yaa ina%ya AÜZIt jaavyaa
tXaa AagapoT\yaahI lambao kravyaa
caha hÜtsao koQavaa pO kuNaacaa
Aro maÙ Gao[ saugaavaa tyaacaa

[qao payagaaDI itqao vaaVpoTI
[qao pustko vaa itqao hatkazI
AXaI saarKI BaIk maagaIt jaavao
svatacao na kahI jagaI baaLgaavao

kuNaacao Asao maagalao kahI doNao
kpdI-khI %yaatlaI %yaa na doNao
kQaI BaoTlaa trI %yaa hsaÜnaI
mhNaavao Asao sava- to naIT QyaanaI

kuNaacao kQaI laagato p~ hatI
kuNaacaI tXaI ica{I iknvaa capaTI
trI %yaatlyaa vaacaNao caar AÜLI
na zavao kLo kaya kÜNato vaoLI

ijaqao caalalyaa KasagaI kanagaÜYTI
]BaI AaiNa QaonDo ijaqao caar maÜzI
manaaÊ kana do tÜnD vaasaUna toqao
pha laagatÜ kaya sambanQa kÜzo

kDI laagalaolaI idsao Aat jaoqao
manaa sad\ga`uhsqaa %varo jaaya toqao
jarI pahsaI Aat naa kak Axao
kXaalaa trI %yaa ÔTI Ana gavaaxao

nasao jyaaivaXaI za]ko AapNaato
manaa baÜlaNao dabaUnaI %yaavarIto
dujaancaI jarI jaaNaXaI gauPt ibangao
trI Qaava Gao va`u

manaa sajjanaa caar AaNyaant Ô>
tulaa vhavayaacao Asao doXaBa>
trI sangatÜ XaovaTI yau>I saÜpI
iKXaamaajaI zovaI sada gaanQaITÜpI

0 comments:

Post a Comment

About This Blog

TYPE JOIN Ek_Mrugjal & send to 9870807070

tweet me

Our Blogger Templates

pAGge no.

Blog Archive

  © Blogger template On The Road by Ourblogtemplates.com 2009

Back to TOP